A 1391-4 Gopīgīta

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1391/4
Title: Gopīgīta
Dimensions: 20 x 10 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/3411
Remarks:



Reel No. A 1391-4 Inventory No. 94583

Title Gopīgīta

Remarks ascribed to the Śrīmadbhāgavatamahāpurāṇa

Author attributed to the Vyāsa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 20.0 x 10.0 cm

Folios 4

Lines per Folio 7

Foliation figures in the upper left-hand margin under the abbreviation go. stu. and in the lower right-hand margin under the word rāmaḥ on the verso

Place of Deposit NAK

Accession No. 6/3411

Manuscript Features

dharmātmā satyasaṃdhaś ca rāmo dāsarathīr(!) yadi |

pauruṣe cāpratī(!)dvaṃnda(!)sarai(!)ṇaṃ jahi rāvaṇīṃ ||

atha gopī(!)kāstuti

vāyuputra … etc.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

gopya ūcuḥ ||

jayati teʼdhikaṃ janmanā vrajaḥ

śrayata indirā śaśvad atra hi ||

dayita dṛśyatāṃ dikṣu tāvakās

tvayi dhṛtāsavas tvāṃ vicinvate || 1 ||

śaradudāśaye sādhujātasat-

sarasijodaraśrīmuṣā dṛśā ||

suratha(!)nātha teʼśulkadāsikā

varada nighnato neha kiṃ vadhaḥ || 2 || (fol. 1v1–5)

End

yat te sujātacaraṇāṃburuhaṃ steneṣu

bhītāḥ śanaiḥ priya dadhīmahi karkaśeṣu ||

tenāṭavīm aṭasi tad vyathate na kiṃsvit

kūrpādibhir bhramati dhīr bhavadāyuṣāṃ naḥ || 19 || (fol. 4r2–5)

Colophon

iti śrīmadbhāgavate mahāpurāṇe daśamaskandhe pūrvārddhe rāsakrīḍāyāṃ gopīgītaṃ nāmaikatriṃśoʼdhyāyaḥ | 31 |

śrīnandanandanaprabhūko dāsasya dāsasya ca dāsadāsaḥ leºº (fol. 4r5–7)

Microfilm Details

Reel No. A 1391/4

Date of Filming 07-06-1991

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 02-10-2007

Bibliography